A 467-2 Āgrayaṇahautravidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/2
Title: Āgrayaṇahautravidhi
Dimensions: 14.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/106
Remarks:


Reel No. A 467-2 Inventory No. 1518

Title Āgrayaṇahautravidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.5 x 8.5 cm

Folios 8

Lines per Folio 12

Foliation figures in both margins on the verso, in the left under the abbreviation hautra. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/106

Manuscript Features

On the cover-leaf is written śrīhautrapatrā… ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hotā maṃtritaḥ prāg udag āhavanīyād avasthāya(!) prāṅmukho yajñopavīty ācamya dakṣiṇāvṛddhihāraṃ pravadyate pūrveṇotkaram apareṇa praṇītā idhmam apareṇāpraṇīteś †cātvālaṃ cātvālavat† sve tattīrtham ity ācakṣate prapadyābhihatataeṇa pādena vedi śroṇyottarayā pārṇīsamāṃ nidhāya prapadena barhir ākramya saṃhitau pāṇīdhārayan nākāśavatī aṃgulī hṛdayasaṃmitā vaṃkasaṃmito vādyā vā pṛthivyoḥ saṃdhim īkṣamāṇaḥ preṣito jayati || namaḥ pravakre nama upadraṣṭre namo nukhyātre ka idam anuvakṣati sa idam anuvakṣāti ṣa(!) rāmo va 3 raṃha sa syāṃ tu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaś ca vāk samaschitayajñaḥ sādhuḥ chaṃdāṃsi prapadye ham eva mām amum iti svan nāmādiśeta bhūte bhaviṣyati jāte janiṣyamāṇa ābhajāmy apāvyavācoʼ śāṃtiṃ vaha || aṃ+lyagrāṇyavakṛṣyajātave †dora† mayā paśūnma iti pratisaṃdadhyāt || varma me dyāvā pṛthivī varmāgnir varmasūryo varma me saṃtu tiraś cikāḥ || tad adya vācaḥ prathamaṃ masīyayenāsurāṃ abhidevā asāma || (fol. 1v1–9)

End

prāśyācamya nābhim ālabhate | amosiprāṇataṃ vravīmy amāsi sarvān asi praviṣṭa | same jarāṃ rogam anupadya śarīrād amāma edhi mām ṛthā iṃda(!) | sūktavāke | agnir i. kṛta | indrāgnī i. rajuṣetāmagārhapatyāhavanīyato aṃtarālarajjuṃ ṣoḍhā | saptadhā vibhajya aṃtu(!)kamadhye niveśya samaṃ tridhā vibhajya praparāvtṛtapyalakṣaṇe dakṣiṇāgniḥ || tatrāvaśiṣṭācārarityā paścime navāṃguleṣu karttavyam |

ho jyāyo krātāṃ | viśvedeva | upāṃśu i. juṣaṃtāvīvṛdhaṃta mahojyāyokrata | dyāvāpṛthivī u. i. rajuṣētāṃ mahojyāyo krātāṃ ity ādi || || (fol. 8r11–12)

Colophon

ity āgrāyaṇahautravidhiḥ samāptaḥ || || śrīyajñeśvarārpaṇam astu (fol. 8v4)

Microfilm Details

Reel No. A 467/2

Date of Filming 27-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-01-2010

Bibliography